सोमवार, 27 अक्टूबर 2014

श्री गजेंद्र मोक्ष स्तोत्र

श्रीबादरायणिरुवाच ||

एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि
जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम ||

श्रीगजेन्द्र उवाच ||

ओं नमो भगवते तस्मै यत एतच्चिदात्मकम
पुरुषायादिबीजाय परेशायाभिधीमहि ||

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम
योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम ||

यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत्तिरोहितम अविद्धदृक्साक्ष्युभयं तदीक्षते सआत्ममूलोऽवतु मां परात्परः ||

कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु
तमस्तदासीद्गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः ||

न यस्य देवा ऋषयः पदं
विदुर्जन्तुः पुनः कोऽर्हति
गन्तुमीरितुम
यथा नटस्याकृतिभिर्विचेष्टतो
दुरत्ययानुक्रमणः स मावतु ||

दिदृक्षवो यस्य पदं सुमङ्गलं
विमुक्तसङ्गा मुनयः सुसाधवः
चरन्त्यलोकव्रतमव्रणं वने
भूतात्मभूताः सुहृदः स मे
गतिः ||

न विद्यते यस्य च जन्म कर्म वा न
नामरूपे गुणदोष एव वा
तथापि लोकाप्ययसम्भवाय
यः स्वमायया तान्यनुकालमृच्छति||

तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये
अरूपायोरुरूपाय नम आश्चर्यकर्मणे ||

नम आत्मप्रदीपाय साक्षिणे
परमात्मने
नमो गिरां विदूराय
मनसश्चेतसामपि ||

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण
विपश्चिता
नमः कैवल्यनाथाय
निर्वाणसुखसंविदे ||

नमः शान्ताय घोराय मूढाय
गुणधर्मिणे
निर्विशेषाय साम्याय
नमो ज्ञानघनाय च ||

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे
पुरुषायात्ममूलाय मूलप्रकृतये नमः ||

सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे
असता च्छाययोक्ताय
सदाभासाय ते नमः ||

नमो नमस्तेऽखिलकारणाय
निष्कारणायाद्भुतकारणाय
सर्वागमाम्नायमहार्णवाय
नमोऽपवर्गाय परायणाय ||

गुणारणिच्छन्नचिदुष्मपाय
तत्क्षोभविस्फूर्जितमानसाय
नैष्कर्म्यभावेन विवर्जितागम
स्वयंप्रकाशाय नमस्करोमि ||

मादृक्प्रपन्नपशुपाशविमोक्षणाय
मुक्ताय भूरिकरुणाय नमोऽलयाय
स्वांशेन सर्वतनुभृन्मनसि प्रतीत
प्रत्यग्दृशे भगवते बृहते नमस्ते ||

आत्मात्मजाप्तगृहवित्तजनेषु
सक्तैर्दुष्प्रापणाय
गुणसङ्गविवर्जिताय
मुक्तात्मभिः स्वहृदये
परिभाविताय ज्ञानात्मने भगवते
नम ईश्वराय ||

यं धर्मकामार्थविमुक्तिकामा भजन्त
इष्टां गतिमाप्नुवन्ति
किं चाशिषो रात्यपि देहमव्ययं
करोतु मेऽदभ्रदयो विमोक्षणम ||

एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्प्रपन्नाः
अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त
आनन्दसमुद्रमग्नाः ||

तमक्षरं ब्रह्म परं
परेशमव्यक्तमाध्यात्मिकयोगगम्यम
अतीन्द्रियं
सूक्ष्ममिवातिदूरमनन्तमाद्यं
परिपूर्णमीडे ||

यस्य ब्रह्मादयो देवा वेदा
लोकाश्चराचराः
नामरूपविभेदेन फल्ग्व्या च
कलया कृताः ||

यथार्चिषोऽग्नेः सवितुर्गभस्तयो
निर्यान्ति
संयान्त्यसकृत्स्वरोचिषः
तथा यतोऽयं
गुणसम्प्रवाहो बुद्धिर्मनः खानि
शरीरसर्गाः ||

स वै न देवासुरमर्त्यतिर्यङ्न
स्त्री न षण्ढो न पुमान्न जन्तुः
नायं गुणः कर्म न सन्न
चासन्निषेधशेषो जयतादशेषः ||

जिजीविषे नाहमिहामुया
किमन्तर्बहिश्चावृतयेभयोन्या
इच्छामि कालेन न यस्य
विप्लवस्तस्यात्मलोकावरणस्य
मोक्षम ||

सोऽहं विश्वसृजं विश्वमविश्वं
विश्ववेदसम
विश्वात्मानमजं ब्रह्म
प्रणतोऽस्मि परं पदम ||

योगरन्धितकर्माणो हृदि
योगविभाविते
योगिनो यं प्रपश्यन्ति योगेशं तं
नतोऽस्म्यहम ||

नमो नमस्तुभ्यमसह्यवेग
शक्तित्रयायाखिलधीगुणाय
प्रपन्नपालाय दुरन्तशक्तये
कदिन्द्रियाणामनवाप्यवर्त्मने||

नायं वेद स्वमात्मानं
यच्छक्त्याहंधिया हतम
तं दुरत्ययमाहात्म्यं
भगवन्तमितोऽस्म्यहम ||

श्रीशुक उवाच ||

एवं गजेन्द्रमुपवर्णितनिर्विशेषं
ब्रह्मादयो
विविधलिङ्गभिदाभिमानाः
नैते यदोपससृपुर्निखिलात्मकत्वात
तत्राखिलामरमयो
हरिराविरासीत ||

तं तद्वदार्तमुपलभ्य जगन्निवासः
स्तोत्रं निशम्य दिविजैः सह
संस्तुवद्भिः
छन्दोमयेन गरुडेन समुह्यमानश
चक्रायुधोऽभ्यगमदाशु
यतो गजेन्द्रः ||

सोऽन्तःसरस्युरुबलेन गृहीत आर्तो
दृष्ट्वा गरुत्मति हरिं ख
उपात्तचक्रम
उत्क्षिप्य साम्बुजकरं गिरमाह
कृच्छ्रान
नारायणाखिलगुरो भगवन्नमस्ते ||

तं वीक्ष्य
पीडितमजः सहसावतीर्य
सग्राहमाशु सरसः कृपयोज्जहार
ग्राहाद्विपाटितमुखादरिणा
गजेन्द्रं संपश्यतां हरिरमूमुचदुच्छ्रियाणाम||

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें